Wednesday, March 24, 2021

Learn Sanskrit – Video Class 4 – कुर्मः - आवश्यकम् - मास्तु (Kurmah, Avashyakam, Mastu)

कुर्मः (Krmah)

आगच्छन्तु संस्कृत सम्भाषणस्य अभ्यासः कुर्मः = आइये संस्कृत मे बोल्ने कि अभायस करते है

माने जलम् आवश्यकम् = मुझे पानि चाहिये

आगच्छतु, स्वीकरोतु, किंचित आवश्यकम् आम् स्वीकरोतु पुन​: किंचित मास्तू मास्तू  पर्याप्तम् धन्यवाद: = आओ लो थोरा और चाहिये हा लो , फिर थोरा और चाहिये नहि नहि ठिक है

आवश्यकम् - मास्तु  (Avashyakam - Mastu)

जलम् आवश्यकम् किन्तु शीतलम् जलम् मास्तू = पानि चाहिये किन्तु ठणदा पानि नहि

एकवचन​ - बहुवचन

बालक​: - बालका:

सैनिक: - सैनिका:

वृक्ष: - वृक्षा:

छात्रा - छात्रा:

पतरिका - पतरिका:

शिक्तवर्तिका- शिक्तवर्तिकाः

पेटिका - पेटिका:

उत्पीठिका- उत्पीठिकाः।

लेखनी- लेखन्यः।

अङ्कनी- अङ्कन्यः।

घटी- घट्यः।

कूपी- कूप्यः।

पर्णम् -  पर्णानि

पुस्तकम्- पुस्तकानि।

कङ्कनम्- कङ्कणानि।

फलम्- फलानि।

सङ्गणकम्- सङ्गणकानि।

अस्ति- सन्ति

छात्रः अस्ति - छात्राः सन्ति।

छात्रा अस्ति। – छात्राः सन्ति।

दंतकूर्चः अस्ति। – दंतकूर्चाः सन्ति।

चमषः अस्ति। – चमषाः सन्ति।

अङ्कणी अस्ति। - अङ्कन्यः संति।

पर्णम् अस्ति। - पर्णानि सन्ति।

वृक्षः अस्ति।– वृक्षाः सन्ति।

बालकः अस्ति। – बालकाः सन्ति।

गायकः अस्ति। – गायकाः सन्ति।

लेखकः अस्ति। – लेखकाः सन्ति।

बालिका अस्ति। - बालिकाः सन्ति।

पत्रिका अस्ति। - पत्रिकाः सन्ति।

पत्रम् अस्ति। - पत्राणि सन्ति।

पुष्पम् अस्ति। - पुष्पाणि सन्ति।

मन्दिरम् अस्ति। - मन्दिराणि सन्ति।

फलम् अस्ति। - फलानि सन्ति।

पर्णम् अस्ति। - पर्णानि सन्ति।

अङ्कणि अस्ति। - अङ्कण्यः सन्ति।

लेखनी अस्ति। - लेखन्य सन्ति।

ते (Te)

एकवचन - बहुवचन

सः छात्रः। ते छात्राः। = वह​ छात्र वह छात्र लोग

सः पुरुषः। ते पुरुषाः। = वह​ आदमि वह आदमि लोग​


ते के। ते पुरुषाः। = वह लोग कोन  वह लोग आदमि


एकवचन:= कः पुरुषः। सः पुरुषः  = कोन आदमि वह​ आदमि

बहुवचन:= के पुरुषाः। ते पुरुषाः। = कोन आदमि लोग वह आदमि लोग​


ताः (Tah)

एकवचन - बहुवचन

सा बालिका। ताः बालिका:।


एकवचन:= का बालिका। सा बालिका  = कोन लड़कि वह​ लड़कि

बहुवचन:= काः बालिका:। ताः बालिका:। = कोन लड़कि लोग वह लड़कि लोग​


ते - एते (Te - Aite)

ते पुरुषाः = वह आदमि लोग​ हैं । (दुर होने पे)

एते छात्राः = यह​ छात्र लोग हैं । (पास होने पे)


ताः - एताः (Tah - Aitah)

ताः बालिका:। = वह लड़कि लोग​ हैं

एताः बालिका:। = यह लड़कि लोग​ हैं


तानि - एतानि (Tani - Aitani)

तानि फलानि = वह सब फल​ हैं

एतानि पत्राणि = यह सब​ पत्र हैं


भवान् - भवन्तः (bhavan = bhavantaH)

भवान्  शिक्षकाः = आप शिक्षक है 

भवन्तः शिक्षकाः = आप लोग शिक्षका है



भवति = भवत्यः (bhavati = bhavatyah)

भवति शिक्षिका = आप शिक्षिका हो 

भवत्यः शिक्षिका = आपलोग शिक्षिका हो 

वयम् = अहम् (vayam = aham)

अहम् देशः भागतः = हमलोग देश भगत है 

वयम् देशः भागतः = वेलोग देश भगत है 




No comments:

Post a Comment