Thursday, February 24, 2022

Learn Sanskrit – Video Class – 22/40 - किन्तु - निश्चयेन - प्रायश: - अपेक्षा - (Kintu - Nishchayen - prayashah - Apeksha)

किन्तु = लेकिन (Kintu)

किन्तु = लेकिन (Kintu)


मम् समीपे लेखनी अस्ति | किन्तु न लिखामि | = मेरे पास कलम है लेकिन नही लिखता हूँ |
(I have a pen but I don't write.)

मम् समीपे बहु धनम् अस्ति | किन्तु उपयोग न करोमि | = मेरे पास बहुत धन है लेकीन उपयोग नहीं करता हूँ | 
(I have a lot of money but don't use it.) 

मम् समीपे बहु धनम् अस्ति | किन्तु वाहन न क्रयणमि | = मेरे पास बहुत धन है लेकीन गाड़ी नहीं खरीदता हूँ | 
(I have a lot of money but don't buy a car.)

मम् समीपे बहु धनम् अस्ति | किन्तु न ददामि | = मेरे पास बहुत धन है लेकीन नहीं देता हूँ | 
(I have a lot of money but I don't give it.)

मम् समीपे बहु धनम् अस्ति | किन्तु अहं दानम् न करोमि | = मेरे पास बहुत धन है लेकीन दान नहि करता हूँ | 
(I have a lot of money but I do not donate.)

निश्चयेन = जरुर (Nishchayen)

निश्चयेन = जरुर (Nishchayen)

अहं निश्चयेन मंत्री भविष्यामि | = मै जरुर मंत्री बनुगा | (I will definitely become a minister.)

अहं निश्चयेन धनी भविष्यामि | = मै जरुर धनी बनुगा | (I will definitely become rich.)

अहं निश्चयेन अध: स्नानं करिष्यामि | = मै जरुर आज नहाऊँगा | (I will definitely take a bath today.)

अहं निश्चयेन कामशास्त्र पठिष्यामि | = मै जरुर कामशास्त्र पढूंगा | (I will definitely read Kamashastra.)

अहं निश्चयेन मम समित्र सह चित्रम् द्रश्ष्यामि = मै जरुर अपने Girlfriend के  साथ Film देखूँगा | 
(I will definitely watch the film with my girlfriend.)

प्रायश: = प्रयास (Prayashah)

प्रायश: = प्रयास (prayashah)

प्रायशः भावन बालकस्य चित्रं लिखयति | = आप बालक क चित्र बनने क प्रयास कर रहे है | 
(You are trying to draw a picture of a child.)

अहं प्रायशः स्थुल करोमि | = मै मोटा होने का प्रयास करता हू | (I try to be fat.)

सः प्रायशः शिक्षक करोति | = वह शिक्षक बनने का प्रयास करेगा | (He will try to become a teacher.)

प्रायशः अहम् हाजीपुर नगरं गतवान | = मै प्रयास करूँगा हाजीपुर शहर जने का | (Will you try to go to Hajipur city?)

सः निश्चयेन विदेश प्रायशः गच्छाती | = वह जरूर प्रयास करेगा विदेश जाने का | (He will definitely try to go abroad.)

अपेक्षा = तुलना/अपेक्षा (Apeksha) 

अपेक्षा = तुलना/अपेक्षा (Apeksha)

तस्य सामित्र तस्य अपेक्षा अति सुन्दरम् अस्ति | = उनका Girl friend इसके तुलना/अपेक्षा सुन्दर है | 
(His Girl friend is beautiful in comparison.)

पाकिस्तानस्य अपेक्षा भारतम् अति बृहत् अस्ति | = पाकितान के तुलना/अपेक्षा भारत बड़ा है | 
(India is bigger as compared to Pakistan.)

तस्य अपेक्षा मम हस्त स्थुल अस्ति | = उसके तुलना/अपेक्षा मेरा हाथ मोटा है | 

Kintu - Nishchayen - prayashah - Apeksha

(My hand is thick compared to him.)

तस्य अपेक्षा मम केशाः ह्रस्व अस्ति | = उसके तुलना/अपेक्षा मेरा बाल बड़ा है | 
(My hair is bigger than him.)

तस्य गृह अपेक्षा मम गृह लघु अस्ति | = उसके घर के तुलना /अपेक्षा मेरा घर छोटा है | 
(My house is smaller as compared to his house.)

तस्य सामित्रस्य अपेक्षा मम समित्र वामन | = उसके Girl friend के तुलना /अपेक्षा मेरी Girl friend बौनी है | 
(My Girl friend is dwarf compared to her Girl friend.)


In this post we are discussing how to use Kintu, Nishchayen, prayashah, Apeksha, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty

No comments:

Post a Comment