Wednesday, April 13, 2022

Learn Sanskrit – Video Class – 76/120 - बहूनि प्रश्नवाचक शब्दं जानीमः (Bahuni prashnavaachak shabdam janimah.)

मोबिन विषय | 

बहूनि प्रश्नवाचक शब्दं जानीमः | 

कुत्र कति कदा कुतः कथम् | 

मोबिन विषय |  बहूनि प्रश्नवाचक शब्दं जानीमः |  कुत्र कति कदा कुतः कथम् |

भवन कुत्र गच्छति | = तुम कहाँ पे जाते हो | (where do you go)
भतियाः गृह्रे कति जनाः सन्ति | = आपके घर कितने लोग है | (How many people are there in your house?)
राम: कदा विद्यालयम् गच्छति | = राम कब स्कूल जाता है | (When does Ram go to school?)
गंगा कुतः प्रवहति | = गंगा कहां से निकलती है | (From where does the Ganges originate?)
भवतियाः सवस्थं कथम् अस्ति | = तुम्हारा तबीयत कैसा है | (how is your health)

एतेहि शब्दः सह चित् प्रयोग करोति | 

चित् - कुत्र कति कदा कुतः कथम् अनिश्य वाचक शब्दः अस्ति 

एतेहि शब्दः सह चित् प्रयोग करोति |  चित् - कुत्र कति कदा कुतः कथम् अनिश्य वाचक शब्दः अस्ति |

रामः कुत्रचित् गच्छति | = राम कहीं जाता है | (Ram goes somewhere.)
सः कतिचित् कदली फलानि खादितवान् | = वह अनेक केला फल खाता है | (He eats many banana fruits.)
वृद्ध: कदाचित् उत्तिष्ठति | = बूढ़ा कभी-कभी उठता है | (The old man wakes up sometimes.)
पुस्तकं कुतश्चित आनीतं | = किताब एक निश्चित स्थान से लाया है | (The book is brought from a certain place.)
कर्मकरी कथन्चित कार्यम् करोति | = नौकरानी वैसे काम करती है | (That's how the maid works.)

रिक्ते स्थाने एतेषु एकस्य द्वोयोवा तयानां योजनेवा वाक्य अस्ति | 

रिक्ते स्थाने एतेषु एकस्य द्वोयोवा तयानां योजनेवा वाक्य अस्ति |

सः कुत्रचित् अत्र आगच्छति | = वह कहीं से यहां आ जाएगा | (He will come here from somewhere.)
गृहे कथन्चित स्थापितवान | = घर वैसे स्थापित करूँगा | (I will set up the house like this.)
शितवायु कुत्रचित् आगच्छति | = ठंडा हवा कहीं से आ गया | (The cold wind came from somewhere.)
तत्रैव कुतश्चित स्थापयतु | = टाट्रा इवा एक निश्चित स्थान से पर रखते है | (Tatra Eva is kept from a certain place.)
कदाचित् भवतः गृहम् आगमिष्यामि | = कभी-कभी तुम्हारे घर आऊंगा | (I'll come to your house sometime.)
कदाचित् अहम् अपषातात रक्षितः | = कभी भी मुझे सुरक्षित बाहर भेजें है | (Send me out safely anytime.)

देशे कुतश्चित कोलाहलः प्रचलति | =
 देशे एक निश्चित स्थान पर शोर शुरु होता है | (Country The noise starts at a certain place.)

कदाचित् एषा वार्ता श्रुता मवा | = कभी कभी यह मेरे जैस समाचा सुनता है | (Sometimes it hears news like me.)

त्रिषुलिङ्गे रूपाणि जानीमः |

नपुसकलिंग
किम् चित् = किञ्चित् = थोड़ा सा (dash.)

पुल्लिंग
कः चित् = कश्चित् = निश्चित (sure.)

स्त्रीलिंग 
का चित् = काचित् = कोई (any.)

एतेषां अपि चित् योजयतु अस्ति | 

एतेषां अपि चित् योजयतु अस्ति |

अहं किञ्चित् पुस्तकं पठामि | = मै थोड़ा सा किताब पढूंगा | (I will read a little book.)
अहं किञ्चित् वाक्य वदामि | = मै कुछ शब्द बोल रहा हु | (I am saying few words.)
मार्गे कश्चित् गच्छति | = निश्चित रास्ता पर चलना | (follow a certain path.)
तत्र काचित् महिला गच्छति | = वहां कोई औरत जाती है | (Some woman goes there.)


In this post we are discussing how to use Bahuni prashnavaachak shabdam janimah, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty.

No comments:

Post a Comment