Thursday, April 14, 2022

Learn Sanskrit – Video Class – 89/120 - तिन्ग प्रत्ययाताः - दुसरं धातवः - गणाः एवं धातु: अस्ति (Ting pratyayaataah - Dusaram dhaatavah - Ganaah evam dhaatuh asti.)

 तिन्ग प्रत्ययाताः | (Ting pratyayaataah.)

क्रियापद धातुः निष्पनानि भवन्ति | 

धातु व्यवस्थाम् जानीमः | 

Ting pratyayaataah.

भवति - भू सत्तायाम् 
वदति - वद व्यक्तायां वाचि
लिखति - लिख् असर विन्शते
तिष्ठति - ष्ठा गति निवृत्तौ
गच्छति - गमन्ती गतौ 
करोति - डृ कृम् करणे
श्रुणोति - श्रु श्रनणे  
पतति - पतऌ गतौ   
पृच्छति - पृच्छ ग्रीवायां

दुसरं धातवः | (Dusaram dhaatavah.) 

दस्सु गणेषु विभक्ताः सन्ति | 

श्लोक: 

Dusaram dhaatavah.

भ्वाद्ददादी जुहोत्यादि: 
        दिवादि: स्वादिरेन् च | 
तुददिश्च रुधादिश्च 
        तनुक्यादिचुरादायः  | 

गणाः एवं धातु: अस्ति | (Ganaah evam dhaatuh asti.)    

Ganaah evam dhaatuh asti.

१. भ्वादिः - भू - भवति
२. अदादि: - अद - अत्ति
३. जुहोत्यादिः - हु - जुहोति
४. दिबादिः - दिवु - दीव्यति
५. स्वादिः - षुत्र् - सुनोति 
६. तुदादिः - तुद मेथने - तुदति
७. रुधादि: - रुधिन् आभ्नये - रुणद्धि
८. तंवादि: - तनु विस्तारे - तनोति
९. क्र्यादि: - विन त्रव्य विनिमये - क्रीणाति 
१०. चुरादिः - चुरस ते: - चोरयति


In this post we are discussing how to use Ting pratyayaataah, Dusaram dhaatavah, Ganaah evam dhaatuh asti, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty.

No comments:

Post a Comment