Monday, February 21, 2022

Learn Sanskrit – Video Class – 20/40 - वर्ण - ईदृश - तादृश - कीदृश - तुमुन् अर्थ - Meaning of Varn - Idrush - Tadrush - Kidrush - Tumun

बहु - किञ्चित् = बहुत - थोरा (Bahu - Kijcit)

बहु - किञ्चित् = बहुत - थोरा (Bahu - Kijcit)


बहु खादामि किञ्चित् कार्य करोति | = बहुत खाता हु काम करता हूँ | (I eat and work a lot.)

अहम् बहु वदामि किन्तु किञ्चित् खादामि  | = मै बहुत बोलता हु लेकिन थोड़ा खाता हु | 
(I speak a lot but eat little.)

अहम् बहु लिखामि किञ्चित् खादामि | = मै बहुत लिखता हु थोरा खाता हु | 
(I write a lot eat a little)

दीर्घ - ह्रस्व = लम्बा - छोटा (Dirgh - Hrasv)

दीर्घ - ह्रस्व = लम्बा - छोटा (Dirgh - Hrasv)


गंगा नदी दीर्घ अस्ति | =  गंगा नदी लम्बा है | (The Ganges river is long.)

हाजीपुर नगरे ह्रस्व अस्ति | = हाजीपुर शहर छोटा है | (Hajipur city is small.)

नदी ह्रस्व अस्ति | = नदी छोटा है |  (The river is small.)

नूतन - पुरातन = नया - पुराना (Nutan - Puratan)

नूतन - पुरातन = नया - पुराना (Nutan - Puratan)



मम् घटि पुरातन घटि अस्ति | = मेरा घड़ी पुराना घड़ी है | (My watch is an old watch.)

मम् उपनेत्र नूतन उपनेत्र अस्ति | = मेरा चस्मा नया चस्मा है | (My glasses are new glasses.)

मम् लेखनी पुरातन लेखनी अस्ति | = मेरा कलम पुराना कलम है |  (My pen is old pen.)

उन्नतः - वामन = लंबा - बौना (Unnth - Vaman)

Unnth - Vaman



स: वृक्षः उन्नतः अस्ति | = वह वृक्षः लंबा है | (That tree is tall.)

एस: वृक्षः वामन अस्ति | = यह वृक्ष नाटा है | (This tree is short)

स: बालक उन्नतः अस्ति | = वह बालक  लंबा है | (That boy is tall.)

पुरष: न्नतः अस्ति | = पुरष लंबा है | (The man is tall.)

वर्ण - ईदृश - तादृश - कीदृश - तुमुन् (Varn - Idrush - Tadrush - Kidrush - Tumun)


वर्ण = रंग (Varn)

शुकस्य वर्ण: हरितः | = तोता हरा रंग है |  (The parrot is green in colour.)

पुष्पस्य वर्ण: पित: | = फुल पिला रंग है |  (Full yellow color.)

काकस्य वर्ण: कृष्ण | = कोआ काला रंग है |  (Koa is black colour.)

 कृष्णफलक वर्ण: कृष्ण | = ब्लैकबोर्ड काला रंग है |  (Blackboard is black in colour.)

ईदृश - तादृश - कीदृश = इस तरह का, उस तरह का, किस तरह का (Idrush - Tadrush - Kidrush)

Idrush - Tadrush - Kidrush

ईदृश युतकं कस्यापि समीपे नास्ति |  = इस तरह का कपरा किसी के पास नहि है | (इस तरह का कपरा किसी के पास नहि है )

अहं ईदृश फलं इच्छामि | = मै इस तरह का फल पसन्द करता हु | (I like this type of fruit.)

मम् समीपे ईदृश वस्त्र अस्ति | = मेरे पास  इस तरह का वस्त्र है | (I have clothes like this.)

तव समीपे कीदृश दभयन्त्र अस्ति | = तुम्हारे पास किस तरह का cellphone है | (What kind of cellphone do you have?)

मम् समीपे कीदृश वस्त्र अस्ति | = मेरे पास किस तरह का वस्त्र है | (What kind of clothes do I have?)

मम् समीपे कीदृश दण्ड अस्ति | = मेरे पास किस तरह का छड़ी है |  (What kind of stick do I have?)

मम् गृह दण्ड तादृश नास्ति | = मेरे घर उस तरह का छड़ी नहि है | (I don't have that kind of stick in my house.)

मम् गृह अपि तादृश घटि अस्ति | = मेरे घर भी उस तरह का घड़ी है | (I also have a clock like that in my house.)

मम समीपे तादृश वाहन नास्ति | = मेरे पास उस तरह का गारी नहि है | (I do not have that type of car.)

Some Extra: - try to understand the meaning and leave comments

"ईदृश - तादृश - कीदृश"

ईदृशः सुधाखण्डः अस्ति वा ?
तादृशः स्यूतः नास्ति ।
ईदृशः बालकः मार्गे आसीत् ।
तादृशः वृद्धः ग्रामे अस्ति ।

तादृशी बालिका ।
ईदृशी मापिका ।
तादृशी द्रोणी ।
ईदृशी उत्पीठिका ।
तादृशी घटी ।

ईदृशम् आसनम् ।
तादृशं गृहम् ।
ईदृशं वस्त्रम् ।
तादृशं कङ्कणम् ।
तादृशं पुस्तकम् ।
ईदृशं पुष्पम् ।

कीदृशः ग्रन्थः अस्ति ?
कीदृशी संस्कृतिः अस्ति ?
तत्र कीदृशं फलम् अस्ति ?

तुमुन् प्रत्यय = के लिये (Tumun pratyy)

मम चलितुम् इच्छा करोमि | = मुझे चलने के लिये मन रहा है |  (I like to go.)

त्वं अति हसितुम् इच्छा करोतिवा? = तुझे बहुत हसने का मन कर रहा है क्या? (Do you feel like laughing a lot?)

वयं द्रष्टुम् इच्छा कुर्मः = हम लोगो को देखने कि इच्छा कर रहा है | (We have been wishing to see the guys.)

संदीप: क्रीडातुम् होव्रह् गत्वान् = संदीप खेलने के लिये Howrah गया | (Sandeep went to play Howrah)

गत मासे वयं भ्रमितुम् कोलकाता गतवन्तः = पीछले मिहिने हम घुमने के लिये कोलकाता गये थे | (Last month we went to Kolkata for a walk.)

मम मदिरा पातुम् इच्छति| = मुझे शराब पिने का मन  है | (I like to drink alcohol.)

पण्डित: कथा वक्तुम् इच्छति = पण्डित को कथा बोलने का मन है | (Pandit wants to tell the story)


In this post we are discussing how to use Tumun Partyaya, Idrishya, Tadrishya, Kidrishya, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty

No comments:

Post a Comment