Monday, February 14, 2022

Learn Sanskrit – Video Class – 11/40 - च - अतः - इति - एव ( Ch/Ca - Atah - Iti - Eva )

एकवचनतः - बहुवचन प्रति | (Ekavacana - Bahuvacana prati)

एकवचनतः - बहुवचन प्रति | (Ekavacana - Bahuvacana prati)

पुलिंग | (puling)
बालक: विधालयं गतवान् | = लड़का विधालय चला गया (balakah vidhalayam gatvan , = boy went to school)
बालका: विधालयं गतवन्तः | = लड़के विधालय चला गया ( (balakaah vidhalayam gatvan , = boys went to school))
सैनिक: जयम् प्रातवान् | = सैनिक विजय प्रात किये है | (sainikah Jayam Pratwan , =  The Soldier have won.)
सैनिकाः जयम् प्रातवन्तः | सैनिके विजय प्रात किये है | (sainikaah Jayam Pratwan , =  The Soldier have won.)
 

स्त्रीलिंग (striling)
बालीकविधालयं गतवती | = लड़की विधालय चली गई | (Balikah Vidyalayam Gatvati | = Girl went to school.)
बालीका: विधालयं गतवत: = लड़कीया विधालय चली गई | (Balikaah Vidyalaya Gatvat: = Girls have gone to school.)

च = ch/ca (और)

च = ch/ca (और)

अहं संस्कृत भाषा बन्गला भाषा हिन्दी भाषा आङल भाषा च जानामि - (मै संस्कृत भाषा बन्गला भाषा हिन्दी भाषा और एन्ग्लिश भाषा जनता हु)

अहं पठनं योगाअभ्यासं नृत्यं च करोमि - (मै पडता, योगाअभ्यास और नाचत हु |)

अहं होव्रह् नगरं कोलकाता नगरं हाजीपुर नगरं च दृष्टावान् - (मै होव्रह् नगर कोलकाता नगर हाजीपुर शहर और देखा हु | 

अतः Atah(इसलिये)

अतः Atah(इसलिये)

स: कोलाहलं करोति अत: अहं ताडयामि - (वह बहोत चिलारहा है इसलिये मै पितरहा हु |)

मम सामित्र रुग्ण: अस्ति अत: सा निद्रां करोति - (मेरी Girlfriend बिमार है इसलिये वह सो रहि है |)

परिक्षा अस्ति अत: छात्रा: निद्रां न करोति - (परिक्षा  है इसलिये छात्रा नहि सो रहे है |)

एव = Only, as you like , even so , indeed,    exactly, ,still, just, also

एव = only, as you like , even so , indeed,    exactly, ,still, just, also

अहं क्षीरम् एव पिबामि काफीं न पिबामि = I drink milk only I don’t drink coffee.
स: एव गच्छति सा न गच्छति = He alone is going she is not going.
धर्म: एव रक्षति न अन्य: = Dharma alone protects nothing else.
इदं पुस्तकं गोविन्दस्य एव न अन्यस्य = This book belongs to Govinda only but not to anybody else
मम लेखनी गृहे एव अस्ति अन्यत्र नास्ति= My pen is in my house only nowhere else.
भवान् ग्रन्थालये एव तिष्ठतु अन्यत्र मा गच्छतु = You stay in the library only do not go anywhere
दोष: मम एव न भवत: = The fault is indeed mine not yours.

इति This much / Thus /End / Conclusion

इति This much / Thus /End / Conclusion

Note:- The word इति is normally used when the actual words of a speaker quoted in writing.

“ सत्यमेव जयते ” इति वेद: वदति ||
“ भवान् श्रद्धया पठतु ” इति अध्यापक: उक्तवान् ||
“योगक्षेमं वहाम्यहम् ” इति श्रीकृष्ण: उक्तवान् ||
“ Freedom is my birth right” इति बालगङ्गाधरतिलक् महोदय: उक्तवान् |

Ch/Ca - Atah - Iti - Eva

“ Do or die” इति महात्मा गान्धी महोदय: घोषितवान् ||
“ अद्य भोजनं माsस्तु ” इति वैद्य: उक्तवान् ||
“ वैद्यो नारायणो हरि: ” इति भवान् यद्वदति तत्सत्यमेव ||
सहसा विदधीत न क्रियाम् | इति भारविः वदति/ उक्तवान्
परित्राणाय साधूनां विनाशाय च दुष्कृताम्‌ । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ इति श्री कृष्ण वदति/ उक्तवान्



In this post we are discussing how to use Ch/Ca, Atah, Iti, Eva, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty

No comments:

Post a Comment