Friday, February 11, 2022

Learn Sanskrit – Video Class – 10/40 - किम् - कुत्र - कति - कदा - कुतः - कथम् - किमर्थम्(Kim - Kutra - kati - Kada - Kutah - Katham - Kimartham)

किम् - कुत्र - कति - कदा - कुतः - कथम् - किमर्थम्

(Kim - Kutra - Kati - Kada- Kutah - Katham - Kimartham)


किम् - कुत्र - कति - कदा - कुतः - कथम् - किमर्थम् (Kim - Kutra - Kati - Kada- Kutah - Katham - Kimartham)

किम् - Kim = क्या 

किम् - Kim = क्या



किम का अर्थ संस्कृत भासा में क्या करना होता है 

Meaning of Kim in Sanskrit language is for what .

कुत्र - Kutra = कहाँ से


कुत्र - Kutra = कहाँ से

कुत्र का अर्थ संस्कृत भासा में कहाँ से होता है 
Meaning of Kutra in Sanskrit language is From where

कति - Kati = कितना 


कति - Kati = कितना

कति का अर्थ संस्कृत भासा में कितना होता है 
Meaning of kati in Sanskrit language is How much

कदा - kada = कब 


कदा - kada = कब

कदा का अर्थ संस्कृत भासा में कब होता है 
Meaning of kada in Sanskrit language is When

कुतः - Kutah = कहाँ से 


कुतः - Kutah

कतः का अर्थ संस्कृत भासा में कहाँ से होता है 
Meaning of kutah in Sanskrit language is From where
 

कथम् - Katham = कैसे? / किस तरीके से?


कथम् - Katham = कैसे? / किस तरीके से?

कथम् का अर्थ संस्कृत भासा में किस तरीके से होता है 
Meaning of katham in Sanskrit language is  in what manner

किमर्थम् - Kimartham = क्यों

किमर्थम् - Kimartham = क्यों



किमर्थम् का अर्थ संस्कृत भासा में क्यों होता है 
Meaning of kimartham in Sanskrit language is why 

आलोक किम् करोति? - (आलोक क्या कर रह है)

त्वं कुत्र अस्ति? - (तुम कह पे हो)
तत्र कति जना सन्ति ? - (वह पे कितना लोग है)
त्वं कदा विधालय गच्छति? - (तुम विधालय कब् जाते हो)
भवान् कुतः आगच्छति? - (आप कहा से आ रहे हो)
तस्याः स्वास्थम् कथम् अस्ति? - (उसकी स्वास्थ् कैसा है)
सा किमर्थम् विधालय गच्छति? - (वह(स्त्री लिङ्ग) किस लिये विधालय जाति है)

Some Past Examples


Kim - Kutra - kati - Kada - Kutah - Katham - Kimartham


पुल्लिंग:-

एकवचन
नितेश: गृहे गतवान् - (नितेश घर गया)
नितेश: गृहे न गतवान् - (नितेश घर नहि गया)
नितेश: गृहत:  आगतवान् - (नितेश घर से आगया)
अहं वाक्यम् उक्तवान् - (मै वाक्य बोला था)
स: वाक्यम् उक्तवान् - (वह वाक्य बोली थी)
बालकः विधालयम् गतवान् - (लडका विधालय गया)
बालकः योगाभ्यासम् कृतवान् -  (लडका योगाभ्यास किया )
नर्तक: नृत्यम् कृतवान् -  (नाचने वाला नाच किया)

बहुवचन
बालका:
 विधालयम् गतवन्तः - (लडके विधालय गये)
बालका: योगाभ्यासम् कृतवन्त: - (लडके योगाभ्यास किये )
नर्तका: नृत्यम्  कृतवन्त: - (नाचने वाला लोग नाच किया)

स्त्रीलिंग:-

एकवचन
सीता गृहे गतवती - (सीता घर गई)
सीता गृहे न गतवती - (सीता घर नहि गई)
सीता गृहत:  आगतवती - (सीता घर से आगई)
अहं वाक्यम् उक्तवति - (मै वाक्य बोली)
सा वाक्यम् उक्तवति - (वह वाक्य बोली)
बालिका विधालयम् गतवती 
बालिका पाठं पठितवती

बहुवचन
ता: गृहे गतवत्य: - (वे लोग घर गया)
एता: गृहे न गतवत्य: - (ये लोग घर नहि गया)
बालिका: विधालयम्  गतवत्यः (लडकीया विधालय चलि गइ)
बालिका: पाठं पठितवत्य: (लडकीया पाठ पड ली)

 

Some Future Examples

Kim - Kutra - kati - Kada - Kutah - Katham - Kimartham



श्व: गमिष्यामि - ( कल जाऊँगा)


पुलिंग-एकवचनम्:-
स: गमिष्‍यति - (वह जायेगा)
स: न गमिष्‍यति - (वह नहीं जायेगा)
भवान् गमिष्‍यति - (आप जायेंगे)
अहं गमिष्‍यामि - (मैं जाउँगा)
किं स: गमिष्‍यति? - (क्‍या वह जायेगा ?)
किम् अहं गमिष्‍यामि ? - (क्‍या मैं जाउँगा ?)
किम् अहं न गमिष्‍यामि ? - (क्‍या मैं नहीं जाउँगा ?)

पुलिंग-बहुवचनम्
ते गमिष्‍यन्ति - (वे जायेंगे)
ते न गमिष्‍यन्ति - (वे नहिं जायेंगे)
भवन्‍त: गमिष्‍यन्ति - (आपलोग जायेंगे)
वयं गमिष्‍याम: - (हम जायेंगे)

स्‍त्रीलिंग-एकवचनम्
सा गमिष्‍यति - (वह जायेगी)
भवती गमिष्‍यति - (आप जायेगी)
अहं गमिष्‍यामि - (मैं जाउँगी)

स्‍त्रीलिंग-बहुवचनम्

ता: गमिष्‍यन्ति - (वे जायेगी)

भवत्‍य: गमिष्‍यन्ति - (आपलोग जायेगी)

वयं गमिष्‍याम: - (हम जायेगी)





In this post we are discussing how to use Kim, Kutra - kati, Kada, Kutah, Katham, Kimartham, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty

No comments:

Post a Comment