Thursday, March 3, 2022

Learn Sanskrit – Video Class – 30/40 - प्रेषितवान् - य: - स: - या - सा - यत् - तत् (Prishitavan - Yah - Sah - Ya - Sa - Yat - Tat)

प्रेषितवान् = भेजदिया (Prishitavan)

प्रेषितवान् = भेजदिया (Prishitavan)

गोपाल: प्रेषितवान् | = गोपाल भेजदिया | (Gopal sent.)

राम: प्रेषितवान् | = राम भेजदिया | (Ram sent.)

मुकुन्दः पत्राणी प्रेषितवान् | = मुकुन्द पत्र भेजदिया | (Mukund sent the letter.)

मुकुन्दः पत्राणी गृह प्रेषितवान् | = मुकुन्द पत्र घर भेजदिया | (Mukund sent the letter home.)

मुकुन्दः पत्राणी विदेशं ह्यः प्रेषितवान् | = मुकुन्द बीता हुआ कल विदेश पत्र भेजदिया | (Mukund sent a foreign letter yesterday.)

मुकुन्दः पत्राणी विदेशं ह्यः विमानेन प्रेषितवान् | = मुकुन्द बीता हुआ कल विदेश हवाई जहाज द्वारा पत्र भेजदिया | (Mukund sent the letter by plane abroad yesterday.)

अहं तव whatappe चित्रम् प्रेषितवान्, शीघ्रं पश्यतु = मैने तेरे whatapp पे photo भेज दिया है जल्दी देखो | (I have sent a photo on your whatsapp, look soon.)

उदय: ह्य दिने ग्रामे पत्र प्रेषितवान् = उदय ने कल को गांव मे पत्र भेजदिया | (Uday sent the letter to the village yesterday.)

मम सामित्र तस्याः चित्रम् मम प्रेषितवान् = मेरी Girlfriend ने उसकी फोटो भेजदिया | (Sent his photo to my girlfriend.)

अहं चत्वारि पत्राणि प्रेषितवान् किन्तु उत्तरम् एकम् अपि न आगतम् = मै चार पत्र भेजा लेकिन उतर एक का भी नहि आया | (I sent four letters but not even one reply came.)

Prishitavan - Yah - Sah - Ya - Sa - Yat - Tat

य: - स: = जो - वह (Yah - Sah)

य: - स: = जो - वह (Yah - Sah)

यः व्यवसाय करोती सः वणिक् अस्ति | = जो व्यापार करता वह व्यापारी है | (The one who does business is a trader.)

यः कृषि: करोति सः कृषक: अस्ति | = जो खेती करता है | वह किसान है | (one who cultivates He is farmer.)

यः चित्रम् करोति सः चित्रकार: अस्ति | = जो चित्र बनाता है वह चित्रकार है | (The one who paints the picture is the painter.)

य: धावति सः नितेश: अस्ति = जो भाग रहा है वह नितेश है | (The one who is running away is Nitesh.)

य: वदति सः क: अस्ति = जो बोल रहा है वह कौन है | (Who is it that is speaking?)

Prishitavan - Yah - Sah - Ya - Sa - Yat - Tat)

या - सा = जो - वह (Ya - Sa)

या - सा = जो - वह (Ya - Sa)

या गायती सा गायका: अस्ति | = जो गा रही है वह गायिका है | (The one who is singing is the singer.)

या शिक्षयति सा शिक्षका: अस्ति | = जो सिखा रही है वह शिक्षक है | (The one who is teaching is the teacher.)

या वाहनं चालयति सा चालिका: अस्ति | = जो गाड़ी चला रहा है वह ड्राइवर है | (The one who is driving the car is the driver.)

या
स्थूल देवी अस्ति सा मम सामित्र अस्ति = जो मोटी लडकी है वह मेरी Girlfriend है | (The fat girl who is my girlfriend.)

या नृत्यं करोति सा कृष्णस्य सामित्र अस्ति = जो नाच रहि है वह कृष्ण कि Girlfriend है | (The one who is dancing is Krishna's girlfriend.)

Prishitavan - Yah - Sah - Ya - Sa - Yat - Tat

यत् - तत् = जो - वह (Yat - Tat)

यत् - तत् = जो - वह (Yat - Tat)

अहं यत् लिखामि तत् न पठामी अस्ति | = मै जो लिखता हु वह नही पढता हु | (I do not read what I write.)

अहं यत् बदामि तत् करोमि | = मै जो बोलता हु वह करता हु | (I do what I tell.)

अहं यत् वदामि तत् सत्यं अस्ति = मै जो बोल रहा हु वह सच है | (What I am saying is true.)

यत् स: उक्तवान् तत् अहं वदामि = जो वह बोला था वह मै बोल रहा हु | (I am saying what he had said.)

यत् मम सामित्र रात्रि कालम् उक्तवान् तस्याः करने अहं अति दुखम् अनुभवं करोमि = जो मेरी Girlfriend रात को बोली उसके वजह से मै बहोत दुख अनुभव कर रहा हु | (I am feeling very sad because of what my Girlfriend spoke at night.)

Prishitavan - Yah - Sah - Ya - Sa - Yat - Tat)

 In this post we are discussing how to use Prishitavan, Yah, Sah, Ya, Sa, Yat, Tat, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty

No comments:

Post a Comment