Tuesday, March 8, 2022

Learn Sanskrit – Video Class – 37/40 - सङ्ख्यावाचक शब्दाः (Sagkhyavacaka-Shabdah)

सङ्ख्यावाचक शब्दाः | = संख्यावाचक शब्द (Sagkhyavacaka Shabdah)

सङ्ख्यावाचक शब्दाः | = संख्यावाचक शब्द (Sagkhyavacaka Shabdah)

प्रथमम् गितम् अस्ति नमो भगवति | = पहला गीत है नमो भगवत | (The first song is Namo Bhagwat.)
शूरा वयम् द्वितीयम् गितम् अस्ति | = शूरा वयम दुसरा गीत है | (Shura Vayam is the second song.)
जयतु संस्कृतम् तृतीय: गितम् अस्ति | = जयतु संस्कृतम तिसरा गीत है | (Jayatu Sanskritam is the third song.)
जागृहि जागृहि चतुर्थ: गितम् अस्ति | = जागृहि जागृहि चौथा गीत है | (Jagrihi Jagrihi is the fourth song.)
मनसा सततम् पञ्चमम् गितम् अस्ति | = मनसा सततम पाचवा गीत है | (Mansa sathtam is the fifth song.)

Sagkhyavacaka Shabdah

जयतु जननी षष्ठम् गितम् अस्ति | =जयतु जननी छठवाँ गीत है | (Jayatu Janani is the sixth song.)
भरतधारणि सप्तमम् गितम् अस्ति | = भरतधारणि सातवां गीत है | (Bharatdharani is the seventh song.)
संस्कृतचमुः अष्टमम् गितम् अस्ति | = संस्कृतचमु आठवाँ गीत है | (Sanskritchamu is the eighth song.)

दिनाकः
रविवासरे प्रथम: दिनाकः | = रविवार पहला दिनांक है | (Sunday is the first date.)
सोमवासरे द्वितीय: दिनाकः | = सोमवार दुसरा दिनांक है | (Monday is the second day.)
मंगलवासरे तृतीय: दिनाकः | = मंगलवार तिसरा दिनांक है | (Tuesday is the third date.)
बुधवासरे चतुर्थ: दिनाकः | = बुधवार चौथा दिनांक है | (Wednesday is the fourth date.)
गुरुवासरे पञ्चम: दिनाकः | = गुरुवार पाचवा दिनांक है | (Thursday is the fifth date.)

Sagkhyavacaka Shabdah

शुकवासरे षष्ठ: दिनाकः | = शुक्रवार छठवाँ दिनांक है | (Friday is the sixth date.)
शनिवासरे सप्तम: दिनाकः | = शनिवार सातवां दिनांक है | (Saturday is the seventh date.)
रविवासरे अष्टमदिनाकः | = रविवार आठवाँ दिनांक है | (Sunday is the eighth date.)
मंगलवासरे दशमम् दिनाकः | = मंगलवार दसवाँ: दिनांक है | (Tuesday the tenth: is the date.)

बालिका 
प्रथमा बालिका तेजसबीनी | = पहली लड़की तेजसबीनी है | (The first girl is Tejasbini.)
अनुषा द्वितीया बालिका | = दुसरी लड़की अनुषा है | (Another girl is Anusha.)
दीपा तृतीया बालिका | = तिसरी लड़की दीपा है | (The third girl is Deepa.)
पबिता चतुर्थी बालिका | = चौथी लड़की पबिता है | (The fourth girl is Pabita.)
मञ्जुप्रिया पञ्चमी बालिका | =  पाचवी लड़की मञ्जुप्रिया है | (The fifth girl is Manjupriya.)

Sagkhyavacaka Shabdah

अर्पिता षष्ठी बालिका | =  छठवी लड़की अर्पिता है | (The sixth girl is Arpita.)
ज्यास्टी सप्तमी बालिका | =  सातवी लड़की ज्यास्टी है | (The seventh girl is Jysti.)
सपना अष्टमी बालिका | =  आठवी लड़की सपना है | (The eighth girl is the dream.)
पुष्पा नवमी बालिका | =  नौवी लड़की पुष्पा है | (The ninth girl is Pushpa.)
रक्षिता दशमम् बालिका | =  दसवी लड़की रक्षिता है | (The tenth girl is Rakshita.)

In this post we are discussing how to use Sagkhyavacaka Shabdah, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty

No comments:

Post a Comment