Friday, July 30, 2021

Learn Sanskrit – Video Class 5 – भवन्तः - भवत्यः - कति - कदा (Bhavantah - Bhavatyah - Kati - Kada)

 मम नाम वेनकातरमन​:

M
भवतः नाम किम् ?
मम नाम नितेश:

F
भवत्या: नाम किम् ?
मम नाम प्रिया

भवन्तः - भवत्यः Bhavantah - Bhavatyah (आप लोग)

M
S-भवान् उत्तिष्ठति - P-भवन्त: उत्तिष्ठन्ति
S-भवान् गच्छति।– P-भवन्तः गच्छन्ति।
F
S-भवती उत्तिष्ठति - P-भवत्य​: उत्तिष्ठन्ति
S:भवती गच्छतु।– P:भवत्यः गच्छन्तु।
S-अहम् उत्तिष्ठामि। – P-वयम् उत्तिष्ठामः

कति - Kati (कितना)

अत्र कति पुस्तकानि सन्ति। A चत्वारि पुस्तकानि सन्ति।
कति चमषाः सन्ति। A अष्ट चमषाः सन्ति।
पाण्डवाः कति जनाः। A पाण्डवाः पञ्च जनाः।
कौरवाः कति जनाः। A कौरवाः शत जनाः।
वर्षे कति मासाः सन्ति।। A वर्षे द्वादश मासाः सन्ति।
अत्र कति जनाः सन्ति।। A अत्र त्रिंशत जनाः सन्ति। 

कदा - Kada (कब)

भवान् कदा उत्तिष्ठति A अहं पञ्चवादने उत्तिष्ठामि।
भवती कदा पूजां करोति। A अहं पञ्चवादने पूजां करोमि।

Kutra Asti Exta

वृक्षः- वृक्षे
आपणः- आपणे
वित्तकोषः- वित्तकोषे
विद्यालयः- विद्यालये
पुस्तकः- पुस्तके
हिमालयः- हिमालये
मार्गः- मार्गे
आसन्दः-आसन्दे
मन्दिरम्- मन्दिरे
नगरम्- नगरे
स्थालिका- स्थालिकायाम्
संचिका- संचिकायाम्
पेटिका- पेटिकायाम्
कूपी- कूप्याः
घटी- घट्याः
अङ्कनी- अङ्कन्याः
लेखनी- लेखन्याः


धनं कोषे अस्ति
वार्त्ता पत्रिकायाम् अस्ति।
जलं कूप्याम् अस्ति।

लखनऊ उत्तर प्रदेशे अस्ति।
भोपाल मध्यप्रदेशे अस्ति।
मुम्बई महाराष्ट्रे अस्ति।

मैसूर कर्णाटके अस्ति।

शिक्षकः विद्यालये अस्ति। दन्ताः मुखे सन्ति। मम गृहं भारत देशे अस्ति।
भारत देशे कुत्र अस्ति। मम गृहं भारत देशे बिहार प्रदेशे अस्ति। बिहार प्रदेशे कुत्र अस्ति। बिहार प्रदेशे मधुबनी मंडले अस्ति। मधुबनी मण्डले कुत्र अस्ति।मधुबनी मण्डले मेहथ ग्रामे अस्ति। मेहथ ग्रामे कुत्र अस्ति। तत्रैव अस्ति।

भवान् कदा: उतिष्टतु = आप कब उठते है ?

अहम्  पञ्चवादनम् उतिष्टतु = हम पाच बजे उठते है |
अहम् अष्टवादनम् योगासनम् करोति = हम आठ बजे योगा करते है |
अहम् अष्टवादनम्  विद्यालयः गच्छामि = हम आठ बजे विद्यालय जाते है |


भवति कदा विद्यालयः गच्छति = आप कब विद्यालय जाते है !

अहम् नववादनम् विद्यालयः अगच्छामि = मै नो बजे विद्यालय आते है |
भवति कदा: पुजम् करोति: (आप कब पूजा करते है |)  = अहम् सप्तवादनम् पुजम् करोमि  (मै सत बजे पूजा करते है )
भवान् कदा: पुजम् करोति: ( आप कब पूजा करते है ) = अहम् पञ्चवादनम् पुजम् करोमि (मै पाँच बजे पूजा करते है |)
भवान् कदा: क्रीडति ( आप कब खेलते है) = अहम् न: क्रीडति (मै नहि खेलते है |)
भवान् कदा: उतिष्टतु ( आप कब उठते है) = अहम् चतुर्वादनम् उतिष्टतु: (मै चार बजे उठते है )
भवान् कदा: उपहारम्  स्वीकरोति: (आप कब खाते है |)  = अहम् सप्तवादनम्  भोजनम् करोमि  (मै सात बजे खाते है )

गोपालः इति एक: बालक: अस्ति | गोपालस्य  दिनचर्या अत्रा  अस्ति =  (गोपाल एक ल्रड़का है  गोपाल दिन मे ये करता है)

गोपालः षड्वादनम् उतिष्टतु: = गोपाल छः बजे उठता  है

गोपालः सपादषड्वादनम् दन्ताः वपनम् करोति = गोपाल 6.15 बजे बरस करता है

गोपालः सार्धषड्वादनम् योगासनम् करोति |  = गोपाल 6.30 बजे योगा करता है

गोपालः पादोनअष्टवादनम् स्नान करीति |  = गोपाल 7.45 बजे नहाया है | 
गोपालः सार्धअष्टवादनम्  उपहारम्  स्वीकरोति | = गोपाल 8 30 बजे खाना खाता है | 

गोपालः नववादनम् शालायाः गच्छति | = गोपाल 9,00 बजे चला जाता है 


In this post we are discussing how to use Bhavantah, Bhavatyah, Kati, Kada, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty  

1 comment:

  1. हिन्दी में कई गलतियाँ हैं, कृपया समीक्षा करें।
    संस्कृत में: "गोपालः षड्वादनम् उतिष्टतु:"। मेरे विचार से यहाँ "उतिष्टतु" के स्थान पर "उतिष्टति" आना चाहिए।
    धन्यवाद
    वीरेंद्र

    ReplyDelete