Tuesday, March 8, 2022

Learn Sanskrit – Video Class – 36/40 - कति - कियत् - सङ्ख्यावाचक शब्दाः (Kati - Kiyat - Sagkhyavacaka Shabdah)

कति - कियत् = कितना - कितना (Kati - Kiyat)

कति - कियत् = कितना - कितना (Kati - Kiyat)

वृक्षहे कति फलानि सन्ति | = पेड़ में कितना फल है | (How many fruits are in the tree?)

हस्ते कति अङ्गुली: सन्ति | = हाथ में कितना अंगुली है | (How many fingers are there in the hand?)

सप्ताहे कति दिनानि सन्ति | = सप्ता में कितना दिन होते है | (how many days in a week)

समुंद्रे कियत् जलम् अस्ति | = समुन्द्र् मे कितना पानि है | (How much water is there in the sea?)

Kati - Kiyat - Sagkhyavacaka Shabdah

अजय: कति फलानि खादति | = अजय कितना फल खाया है | (How much fruit has Ajay eaten?)

नदीहि कियत् जलम् अस्ति | = नदी मे कितना पानि है | (How much water is there in the river?)

कति पुस्तकयानि सन्ति | = कितना किताब है | (How many books are there?)

सङ्ख्यावाचक शब्दाः | = संख्यावाचक शब्द (Sagkhyavacaka Shabdah)

सङ्ख्यावाचक शब्दाः | = संख्यावाचक शब्द (Sagkhyavacaka Shabdah)

ये तत्र प्रथमम् पुस्तकम् | = यह पहला पुस्तक है | (This is the first book.)

ये तत्र द्वितीयम् पुस्तकम् | = यह दुसरा पुस्तक है | (This is the second book.)

ये तत्र तृतीयं पुस्तकम् | = यह तिसरा पुस्तक है | (This is the third book.)

ये तत्र चतुर्थम् पुस्तकम् | = यह चौथा पुस्तक है | (This is the fourth book.)

ये तत्र पञ्चमम् पुस्तकम् | = यह पाचवा पुस्तक है | (This is the fifth book.)

ये तत्र षष्ठम् पुस्तकम् | = यह छठवाँ पुस्तक है | (This is the eighth book.)

ये तत्र सप्तमम् पुस्तकम् | = यह सातवां पुस्तक है | (This is the seventh book.)

ये तत्र अष्टमम् पुस्तकम् | = यह आठवाँ पुस्तक है | (This is the eighth book.)

दीपस्य चित्रम् प्रथमम् चित्रम् असति | = दीप का चित्र पहला चित्र है | (The picture of the lamp is the first picture.)

Kati - Kiyat - Sagkhyavacaka Shabdah

मन्दिरस्य चित्रम् तृतीयं चित्रम् | = मंदिर का चित्र दुसरा चित्र है | (The picture of the temple is the second picture.)

गायकस्य चित्रम् चतुर्थम् चित्रम् | = गायक का चित्र चोथा चित्र है | (The picture of the singer is the fourth picture.)

रामस्य चित्रम् दशमम् चित्रम् | = राम का चित्र दसवाँ चित्र है | (Ram's picture is the tenth picture.)
 
सिक्थवर्तिकास्य चित्रम् पञ्चमम् चित्रम् | = मोबति का चित्र पाचवा चित्र है | (The picture of Mobti is the fifth picture.)

मंत्री: चित्रम् सप्तमम् चित्रम् | = मंत्री का चित्र सातवां चित्र है | (The picture of the minister is the seventh picture.)

अरण्यस्य चित्रम् अष्टमम् चित्रम् | = जंगल का चित्र आठवाँ चित्र है | (The picture of the forest is the eighth picture.)

लोकयानसमयसुची 

चेन्नई नगरम् प्रति प्रथमम् यानं सप्तवादनम् अस्ति | = चेन्नई नगर का पहला गाड़ी सात बजे का है | (The first train of Chennai city is at 7 o'clock.)

द्वितीयम् यानं पादोन अष्टवादनम् अस्ति | = दुसरा गाड़ी 7.45 बजे है | (The second train is at 7.45.)

तृतीयं यानं सार्धनववादनम् अस्ति | = तिसरा गाड़ी 9.30 बजे है | (The third train is at 9.30.)

चतुर्थम् यानं बिम्सत अधिक दशवादनम् अस्ति | = चोथा 10.20 मिनट पे है | (The fourth is at 10.20 minutes.)

तिरुपति प्रति प्रथमम् यानं षड्वादनम् अस्ति | = तिरुपति का पहला गाड़ी छः बजे का है |  (The first train to Tirupati is at 6 o'clock.)

Kati - Kiyat - Sagkhyavacaka Shabdah

द्वितीयम् यानं पादोन सप्तवादनम् अस्ति | = दुसरा गाड़ी 6.45 बजे का है | (The second train is at 6.45 am.)

तृतीयं यानं चतुर्वादनम् अस्ति | = तिसरा गाड़ी 4.00 बजे का है | (The third train is at 4.00 am.)

चतुर्थम् यानं पञ्च अधिक अष्टवादनम् अस्ति | = चोथा गाड़ी 8.5 मिनट पे है | (The fourth train is at 8.5 minutes.)

In this post we are discussing how to use Kati, Kiyat, Sagkhyavacaka Shabdah, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty

1 comment: