Friday, March 4, 2022

Learn Sanskrit – Video Class – 33/40 - सङ्ख्या - यत्र - तत्र (Sagkhaya - Yatr - Tatr)

सङ्ख्या = नंबर (Sagkhaya)

सङ्ख्या = नंबर (Sagkhaya)

मम् समीपे एकः कुञ्चिका: सन्ति | = मेरे पास एक चाभी है | (I've got a key.)

मम् गृह एकः पुस्तकम् सन्ति | = मेरे घर एक किताब है | (There is a book in my house.)

मम् भगिनी द्वयम् महा विधालय् पठति | = मेरी दोनो बेहन महा विधालय मे पडती है | (Both my sisters study in college.)

मम् हस्ते कङ्कण द्वयम् अस्ति | = मेरे हाथ में दो चूड़ी है | (I have two bangles in my hand.)

मम् गृह तिस्त्रः दूरवाणीयः सन्ति | = मेरे घर तीन फोने है | (I have three phones at home.)

मम् हस्ते त्रीणि घटि अस्ति | = मेरे हाथ मे तीन घड़ी है | (I have three clocks in my hand.)

चतस्त्र: दिशः सन्ति | = चार दिशा है | (There are four directions.)

मम् गृह चत्वारि वाहनानी सन्ति | = मेरे घर चार गाड़ी है | (I have four cars in my house.)

अत्र पञ्च अङ्गुली: सन्ति | = यह पाँच अंगुली है | (It's five fingers.)

Sagkhaya - Yatr - Tatr

यत्र - तत्र = जहा - वहा (Yatr - Tatr)

यत्र - तत्र = जहा - वहा (Yatr - Tatr)

माता यत्र गच्छति तत्र शिशुम् नयति | = माता जहा जाति है वहा बच्चा को ले जाति है | (Wherever the mother goes, she takes the child.)
 
यत्र दीपः अस्ति तत्र अन्धकारः नास्ति | = जहा दीपक है वहा अन्धेरा नही है | (Where there is a lamp there is no darkness.)

यत्र मन्दिरम् अस्ति तत्र भक्ता: सन्ति = जहा मन्दिर है वहा भक्त लोग है | (Where there is a temple, there are devotees.)

यत्र मम दुर्घटना घतितवान तत्र स्थानम् नाम मोरिगराम् अस्ति = जहा मेरा accident हुआ था उस जगह का नाम मोरिगराम है | (The name of the place where my accident happened is Morigram.)

यत्र मम सामित्र वसति तत् स्थानम् पता अहं ना जानामि, इदानीम अहं किम् करोमि = जहा मेरी Girlfriend रहति है उस जगह का पता मै नहि जनता अब मै क्या करू | (I do not know the place where my girlfriend lives, what should I do now.)

यत्र यत्र सः गच्छाति तत्र तत्र अहं अपि गमिष्यामि = जहा जहा वह जा रहा है वहा वहा मै भी जाउंगा | (Wherever he is going, there I will also go.)

यत्र विद्यालयम् भवति तत्र छात्रा अपि भवति = जहा school होता है वहा student भी होते है | (Where there is a school, there are also students.)

यत्र यत्र त्वं पश्यति तत्र तत्र केवलम् केवलम् च अहं अस्मि, अहं क:, अहं ब्रह्मास्मिति = जहा जहा तुम देखते हो वहा वहा सिर्फ़ और सिर्फ़ मै हु, कोन हु मै, मै ब्रह्म हु | (Wherever you look, there is only and only I, who am I, I am Brahman.)

Sagkhaya - Yatr - Tatr

In this post we are discussing how to use Sagkhaya, Yatr, Tatr, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty

1 comment:

  1. 'मम् गृह तिस्त्रः दूरवाणीयः सन्ति'- के स्थान पर 'मम् गृहे तिस्त्रः दूरवाणीयः सन्ति' आएगा। अर्थात गृह के स्थान पर गृहे आएगा।
    कृपया ऐसा ही चत्वारि के पहले भी।
    भवान सुधारं कुर्वन्तु।

    ReplyDelete