Thursday, April 14, 2022

Learn Sanskrit – Video Class – 88/120 - शानच्-प्रत्यय अभ्यास: - विशेषणम् विशेषणेचा उभयं (Shaanach-pratyay abhyaasah - Visheshnam visheshanecha ubhym.)

शानच्-प्रत्यय अभ्यास: | = (Shaanach-pratyay abhyaasah)

Shaanach-pratyay abhyaasah

बालकः वन्दमान: अस्ति | = लड़का प्रशंस है | (The boy is admired.)
वृक्षस्य प्राणं कम्पमान: अस्ति | = पेर से पत्ता कंपता है | (The leaf vibrates from its side.)

बालकः आन्दोलिकायां मोदमान: अस्ति | = 
लड़का झूला खाट से प्रसन्न करता है | (The boy pleases with the hammock cot.)

बालिका कटे विराजमान: अस्ति | = लड़का को कटे से चमक आता है | (The boy gets a glow from the cut.)
साः लजमानः उपविशती  | = वह बैठने से शर्मिंदा होता है | (He is embarrassed to sit.)

विशेषणम् विशेषणेचा उभयं अपि पुल्लिंग भवेत् | 

आरक्षकम् दृष्ट्वा चोरः पलायमानः अस्ति | = 
पुलिस को देखते हुए चोर बच निकलना है | (Seeing the police, the thief has to escape.)

सः तेन वस्त्रेन् शोभमानः अस्ति | = वह उसका कपड़ा संभाल के रखा है | (He has kept her clothes by the handle.)
हारः कण्ठे शोभमानः अस्ति | = माला गरदन में संभाल के रखा है | (The garland is kept in the neck.)

स्त्रीलिंग शब्दं अस्ति | 

समस्या वर्धमाना अस्ति | = समस्या बढ़ रही है | (growing problem.)
एषा ज्ञानं प्राप्तुं यतमाना अस्ति | = यह ज्ञान प्राप्ति के विशेष उपाय से | (This is a special way of acquiring knowledge.)

सा: कष्टं सहमाना अस्ति | = 
वह मुश्किल समस्या से विजयी हुआ है | (He has emerged victorious from a difficult problem.)

लता वेपमाना अस्ति | = लता हिलता हुआ है | (The creeper is shaking.)

विशेषणम् विशेषणेचा उभयं अपि नपुंसकलिंग भवेत् | (Visheshnam visheshanecha ubhym api napunsakaling bhavte.)

Visheshnam visheshanecha ubhym api napunsakaling bhavte.

फलम् लतयाम् वन्दमानम् अस्ति | = फल रखने वाले खरोंच करता है | (The fruit bearer scratches.)

एतेषु पुरुषेषु तस्य मुखम् शोभमानम् अस्ति | = 
इनमें पुरुष उनका मुँह शभाल कर रखा है | (In this, the men have kept their face in awe.)

तस्या: शरीरं कम्पमानम् अस्ति | = उसका शरीर कांपता है | (His body trembles.)

त्रीणि वाक्यानि सन्ति | (Trini vaakyaani santi.)

Trini vaakyaani santi.

एकवचन 
बालकः वन्दमान: अस्ति | = लड़का प्रशंस है | (The boy is admired.)
शोभमान: = संभालना (handle)
लजमानः = शर्मिंदा होना (Be ashamed.)
कम्पमानः = कांपता (trembling)
वर्धमान: = बढ़ रही है | (Increasing.)
डयमान: = उड़ाना (blow up)

द्विवचन  
बालकौ: वन्दमानौ स्तः | = दो लड़का प्रशंसा है | (Two boys praise.)
शोभमानौ = संभालना (handle)
लजमानौ = शर्मिंदा होना (Be ashamed.)
कम्पमानौ = कांपता (trembling)
वर्धमानौ = बढ़ रही है | (Increasing.)
डयमानौ = उड़ाना (blow up)

बहुवचन 
बालकाः वन्दमानाः सन्ति | = लड़के प्रशंसे है | (The boys are admired.)
शोभमानाः = संभालने (handle.)
लजमानाः = शर्मिंदा होना (Be ashamed.)
कम्पमानाः = कांपते (trembling.)
वर्धमानाः = बढ़ रहे है | (is increasing.)
डयमानाः = उड़ाने (blowing up.)

वाक्य प्रयोग | 

पक्षी डयमान: अस्ति | = पक्षि उड़ रहा है | (The bird is flying.)
पक्षीनौ डयमानौ स्तः | = पक्षिये उड़ते है | (Birds fly.)
पक्षीनः डयमानाः सन्ति | = पक्षियों उड़ते है | (Birds fly.)

स्त्रीलिंग रूपाणि एवं भवन्ति | 

स्त्रीलिंग रूपाणि एवं भवन्ति |

वर्धमाना - वर्धमाने - वर्धमानाः = बढ़ रही है | (Increasing.)
वन्दमाना - वन्दमाने - वन्दमानाः = प्रशंसा (Appreciation)
शोभमाना - शोभमाने - शोभमानाः = संभालना (handle)

वाक्य प्रयोग | 

नौका पलवमाना अस्ति | = 
नौका पलमाने स्तः | 
नौका पलमानाः सन्ति |  

नपुंसकलिंग रूपाणि एवं भवन्ति | 

वर्धमानम् - वर्धमाने - वर्धमानानि = बढ़ रही है | (Increasing.)
वन्दमानम् - वन्दमाने - वन्दमानानि = प्रशंसा (Appreciation.)
शोभमानम् - शोभमाने - शोभमानानि = संभालना (handle)

वाक्य प्रयोग | 

मित्रं शोभमानम् अस्ति | = दोस्त शभाल के रखा है |  (The friend is kept by Shabal.)
मित्रे शोभमाने स्तः | = दोस्ते शभाल के रखा है | (Friends have kept Shabhal.)
मित्राणि शोभमानानि सन्ति | = दोस्तों शभाल के रखे है | (Friends have kept Shabal.)


In this post we are discussing how to use Shaanach-pratyay abhyaasah, Visheshnam visheshanecha ubhym, Varna etc. This one is an video classes by just watching videos you can learn to speak in Sanskrit language without any difficulty.

1 comment:

  1. Keeping three cards with the hope to grab a straight or a flush only leaves you in a shedding place. You should also to|must also} by no means try to maintain three cards in your quest of chasing a straight or a flush. When you play Jacks or Better video poker, you must to} all the time avoid the widespread blunder of retaining a kicker. This works 코인카지노 to your advantage within the sense that it helps you reduce the home edge in lengthy run|the long term}. In this case, selecting the 99.54% is the better possibility because it provides you close to full pay.

    ReplyDelete